User:Vibhijain/Sandbox

From Wikimedia Commons, the free media repository
Jump to navigation Jump to search
विकिमीडिया समान 106,125,884 चित्रानाम्, वीडियवाम् एवः स्वरानाम् सङ्ग्रह यक सर्वजनः प्रयोग शक्नोन्ति।

प्रकृति
चित्रा

जन
ध्वन्

विज्ञान
वस्तुः प्रति पशय

अद्यस्य प्रमुखचित्रम्
Picture of the day
A human, aligned with the Milky Way, looks at the stars from Oeschinensee (Switzerland) during Perseids in search of shooting stars.
+/− [en]
अद्यस्य प्रमुख विडियो अथवा ध्वन्
Media of the day
This video explains with simple graphic animations, how sex in space could work and the challenges of it faced in zero gravity.
+/− [en]

सङ्ग अन्तः
निरूपण?
निश्चित निष्पद् यत् त्वं मयफ़्लोवर, एकः चित्रअन्वेषणयन्त्र, यतते। अस्माकम् फीडा अनुवच् मुक्त अनुभवः।
आश्रित?
प्रति एतद निश्चित निष्पद् त्वं मुक्तअनुज्ञापत्र यत् वयं प्रयोग करोमः मिलन करोसि, कृपया अस्माकम् प्रतिप्रयोग नायक पठसि।
अनुवित्ति?
वर्ग:समीभूतविषया अनु दृष्टिक्षेप भवः। यदि त्वं किञ्चित् यत् त्वं अभिजानासि, वस्तोः चर्चापृष्ठे टिप्पणी लिखः।
कृति?
अस्माकम् तवअस्माकम्कार्य यच्छ नायके सर्व त्वं जान आवश्यकता अस् परीक्षण कृः।
एवः अधिक!
प्रति एतद कर्ययोजने त्वं साहाय्य शक् अधिक मार्गा विचिनोसि, समुदायप्रवेशद्वारम् परीक्षण कृः।
Good Pictures

यदि त्वं समान अग्रसमय प्रयोग करोसि, त्वं अस्माकम् प्रमुखचित्रा गुणवत्ताचित्रा अथवा प्रतिष्ठितचित्रा आरंभ इच्छा शक्नोसि। त्वं अस्माकम् भाचित्रका मिलन अन्तः अस्माकम् विरलभाचित्रका पशय शक्नोसि।

Images, sound and things to watch

विषयात्

प्रकृति
पशु · जिवाश्मा · भूप्रदेशा · औदन्वतजीवन · वनस्पति · वातावरण

समाज · संस्कृति
कला · श्रद्धा · ध्वजा · मनोरञ्जन · घटना · पताका · भोजन · इतिहास · भाषा · साहित्य · संगीत · वस्तु · जनाः · स्थला · रज्यशास्त्र · क्रीडा

विज्ञान
खगोलशास्त्र · जीवशास्त्र · रसायनशास्त्र · गणित · औषधविज्ञान · भौतिकशास्त्र · शिल्पविज्ञान

यन्त्रनिर्माणविद्या
स्थापत्यशास्त्र · रासायनिक · जानपद · वैद्युत · परिवेष्टक · भूभौतिक · यन्त्रशास्त्रानुसारिन् · प्रक्रिया

आधारात्

पृथ्वी
महासागरा · द्वीपा · द्वीपसङ्ग्रह · महाद्वीपा · देशा · प्रतिशाखा

अन्तरीक्ष
लघुग्रहा · प्राकृत्तिकउपग्रहा · केतुतारा · ग्रहा · नक्षत्र · वियद्गङ्गा

प्रकारात्

चित्रा
ययिन्चित्रा · क्षेत्रा · चित्रलेखना · मानचित्रा (देशालेख्यसंग्रह) · चित्रकर्म · भावचित्र · चिह्न

ध्वन्
सङ्गीत · उच्चार · उक्ति · उक्तविकिपीडिया

विडियो

लेखकात्

गृहनिर्माणाध्यक्ष · दर्शिन् · रङ्गलेपक · भाचित्रका · मूर्तिकार

अनुज्ञापत्त्रात्

अनुज्ञापत्त्रप्रत्यवव
क्रिएटिव समान अनुज्ञापत्त्रा · जीएफ़डीएल · सार्वजनिकक्षेत्र

प्रभवात्

चित्रप्रभवा
विश्वकोशा · पदभञ्जिका · स्वप्रकीर्णकार्य

विकिमीडिया समान एवः एतद भ्रातृपरियोजनाः